Suhṛllekhaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

सुहृल्लेखः

ācāryanāgārjunaviracitaḥ

suhṛllekhaḥ


prakṛtisukṛtārhaguṇāḍhya sugatavacobhyaḥ samudānītāśca mayā|

śubhamālakṣya kṛtā vai kāścidāryāgītayastvayā ca śravyāḥ||1||



dārumayī hyapi pratimā sampūjyate kā'pi sugatasya vidvadbhiḥ|

tathā'manojñaṃ kāvyaṃ saddharmāśrayācca mamedaṃ na nindyam||2||



mahāmuneratimadhuraṃ manye vacanaṃ bhavatā'vagatameva syāt|

ākalpitaṃ tu sudhayā nanvatidhavalaṃ na dṛśyate candrikayā?||3||



jinairbuddhadharmasaṃghaśīlatyāgadevādiṣaḍanusmṛtayaḥ|

pradarśitāstāstu tadguṇasambhāraiḥ pṛthaganusmaraṇīyāśca||4||



daśakuśalāḥ karmapathāḥ kāyavākcittaiḥ sarvadā'bhyasanīyāḥ|

madyādibhirnivṛte puṇyamayaiścājīvaiḥ suprasannaḥ syāḥ||5||



jñātvā calāmasārāṃ sampattiṃ dvijabhikṣudīnamitrebhyaḥ|

dānaṃ deyaṃ vidhinā janmāntareṣu na dānāt paraṃ mitram||6||



śīlaṃ sevyamamiśraṃ tvayānupahatālaṃghitānupaliptaṃ ca|

carācarapratiṣṭhaṃ tu guṇāśrayaṃ bhūvacca rājate śīlam||7||



ṣaḍimā dānaṃ śīlaṃ kṣāntivīryadhyānaprajñāḥ pāramitāḥ|

aprameyāḥ saṃvardhya bhavecca bhavasāgarapārago jinendraḥ||8||



yatra pūjā pitṝṇāṃ kulaṃ tadācāryabrahmabhiḥ samṛddham|

tatpūjayā ca kīrtistadanantaraṃ cādhigamyate'bhyudayo'pi||9||



hiṃsācaurye madirā kāmāticāramṛṣoktinṛtyagītāni|

tyājyānyakālabhaktaṃ mālāgandhādiviśeṣoccaśayanāni||10||



anukṛtyārhacchīlaṃ kuryādupoṣadhamaṣṭābhiraṅgaiścet|

labhate hi pumān strī vā suramyakāmāvacarādidevakāyam||11||



mātsaryaśāṭhyamāyābhimānāsaktikausīdyarāgadveṣān|

kularūpayauvanaśrutabalādijaṃ madaṃ ripumiva paripaśyecca||12||



apramādo'mṛtapadaṃ pramādo mṛtyupadamiti muninādiṣṭam|

kuśaladharmasya vṛddhaye sadā'pramādo'bhyasanīyastvayā caiva||13||



pūrvapramattaḥ ko'pi meghānnirgatenduriva tato'pramādī|

sa hi nandāṅgulimālodayanājātaśatrusadṛśaḥ suśobheta||14||



kṣāntisamaṃ naiva tapastatastvayā na krodhāvasaro deyaḥ|

buddhenānumataṃ vai padamavaivartikaṃ krodhaprahāṇena||15||



akrośīdavadhīnmāmajaiṣīnmāmahārṣīd vai vittaṃ me|

vairairebhiḥ kalahastyajati ya etad vairaṃ sa sukhaṃ śete||16||



jale'vanau pāṣāṇe citramiva cittaṃ tridhā khalu sattvānām|

kleśavatāṃ hi prathamo dharmābhilāṣiṇāmantimo jyāyān||17||



vācastridhā janebhyaḥ proktā jinena madhurasatyamithyākhyā|

kramaśo madhuḥ puṣpāśucitulyāścaramā ca pariharttavyaitāsu||18||



caturvidhā vai puruṣāḥ prakāśātprakāśe tamasastamasi punaḥ|

tamaḥ prakāśād gacchati tamasastejasi pudgalo varaḥ prathamaḥ||19||



janānāṃ tvāmraphalamiva pakvamapakve pakve'pakvatulyaṃ ca|

apakve'pakvaṃ tathā pakve pakvamiva bhāti cāturvidhyam||20||



paradārānna tu paśyed dṛṣṭe ca jñeyā avasthānurūpyeṇa|

kanyāmbābhaginīvad āsaktāvapyaśucimeva cintayecca||21||



rakṣeccañcalacittaṃ śruti-putra-nidhi-prāṇasadṛśaṃ ca nitarām|

cittaṃ pariharttavyaṃ śatrusarpaviṣāyudhāgnisamāt kāmāt||22||



kāmastvanarthajanakaḥ proktaḥ kimpākaphalasamo jinendreṇa|

pāśaistasya hi baddho bhavacārake lokaḥ sa prahātavyaḥ||23||



calādhruvāṇi ṣaḍakṣāṇi jayanti samare vā śatrūnapi caike|

tayośca sudhiyaḥ prathamaṃ varamindriyavijetāraṃ ca manyante||24||



yuvatiśarīraṃ hi pūti yannavāśucidvāramaśucibhāṇḍasamam|

carmāvṛtaduṣpūraṃ bhūṣitamapi bhūṣaṇaiḥ pṛthag draṣṭavyam||25||



kṛmipīḍito hi kuṣṭhī sukhalipsayā ca yathā vahnimāśrayate|

pīḍā na yāti śāntiṃ tathaiva hi kāmāsaktirapi boddhavyā||26||



paramārthaṃ prativettuṃ sarvabhāveṣu savidhi manasi nidhāyaiva|

sa ca khalu bhāvayitavyo na hi tattulyo'paro guṇayuto dharmaḥ||27||



sukulīno'pi na pūjyo jñānaśīlavimukho śrutirūpavān pumān|

guṇadvayaitadyuktaḥ pūjyate so'nyaguṇairhīno'pi satatam||28||



aṣṭasu lokadharmeṣu lokavit samatayā pravartayeccittam|

hānilābhayaśo'yaśo'nuśaṃsānindāsukhaduḥkheṣvaśocyeṣu||29||



bhavadbhirbrāhmaṇabhikṣudevātithimātāpitṛkulamahiṣībhyaḥ|

pāpaṃ nācaraṇiyaṃ yataḥ katamo'pi na narakaphalasya bhāgī||30||



na ca kṛntati pāpakarma tatkṣaṇamastrapātavat kamapi pāpinam|

mṛtyorhi samaye kintu tatkarmaṇaḥ phalamabhimukhībhavatyeva||31||



saptadhanānyuktāni śraddhāśīlatyāgāmalaśrutadhiyaḥ|

apatrapā hrī muninā mudhaivāparadhanāni hi sādhāraṇāni||32||



dyūtakrīḍā kautukadarśanālasyakumitrasaṅgamadirāśca|

niśāviharaṇaṃ ṣaḍime tyājyā durgatidā yaśovināśakāśca||33||



sanarāmaraśāsakena santoṣaḥ sarvadhanapradhānamuktam|

santoṣo'nuṣṭheyaḥ dhanaṃ vinaiva sa dhanikaḥ sati santoṣe||34||



yathā samṛddhāḥ puruṣā duḥkhino bhavanti naiva tathā'lpecchukāḥ|

yāvatyaḥ santi phaṇā ārya, duḥkhakarāḥ, nāgasya tāvatyaḥ||35||



patnī tyājyā trividhā prakṛtyā ripusambaddhā svaghātikeva|

patyurapamānakartrī svairā laghuvastucauryaratā steyīva||36||



bhaginīsamānukūlā mitravad hṛdayaṅgamā ca sevanīyā|

mātevopakāriṇī pūjyā sevikevājñākṛd devīva||37||



vihāya rāgadveṣau bhojanamauṣadhivadavagatya seveta|

kāyasthityai nitarāṃ na ca saundaryagarvamānārthaṃ sevyam||38||



dinamakhilaṃ śubhakārye yāpayed rātrerādyantau yāmau ca|

dhīman, madhye yāme śayīta yato hi na bhaved viphalā nidrā||39||



maitrīkaruṇopekṣāmuditāśca sadā samyag bhāvayitavyāḥ|

alabdhe'nuttarapade dhruvameva brahmaloke sukhāvāptiḥ||40||



kāmān prītivicārau sukhañca duḥkhañca vihāya caturbhireva|

dhyānairbrahmābhāsvaraśubhakṛtsnabṛhatphalabhāginaśca bhavanti||41||



kuśalākuśalaṃ ca karma sadābhiniveśāpratipakṣavastuguṇaiḥ|

pañcabhiścotpadyate tasmād yatanīyaṃ kuśalacaryāyām||42||



yathālpakṣāranīraṃ parivartayatyalpajalarasaṃ na gāṅgam|

pāpaṃ tathaiva cālpaṃ nāśayatyalpakuśalaṃ na pūrṇakuśalam||43||



auddhatyaṃ kaukṛtyaṃ vyāpādaḥ styānamiddhe ca kāmecchā|

vicikitseti pañcaiva kuśaladhanahārakāṇīmāni jñeyāni||44||



uttamāḥ pañcadharmāḥ śraddhāvīrye smṛtisamādhiprajñāśca|

balendriyāṇi cāgryāṇi kathyante yatanīyameteṣu tasmād||45||



vyādhijarāmaraṇapriyaviyogavacca karmaparāyaṇāḥ sarve|

punaḥ punastu cintayā pratipakṣeṇaivaṃ prahīyate mānaḥ||46||



svargaṃ mokṣaṃ cecchet samyagdṛṣṭistāvad bhāvanīyaiva|

kṛtāni mithyādṛṣṭyā puruṣaiḥ sucaritānyapi viṣamavipākāni||47||



anātmā'śucirduḥkhī pudgalo'nityaśca samyagvijñeyaḥ|

smṛtyupasthānarahitā vinaśyante ca viparyāsaiścaturbhiḥ||48||



uktaṃ rūpaṃ nātmā rūpavāṃśca nātmā rūpe naivātmā|

na cātmanyasti rūpaṃ śūnyamevaṃ skandhacatuṣkamapi jñeyam||49||



skandhā na hi jāyante yadṛcchayā na prakṛtīśvarakālebhyaḥ|

nāhetoḥ svabhāvato jñeyā ajñānena tṛṣṇayā jātāḥ||50||



kālaḥ pacati bhūtāni kālaḥ saṃharate prajāḥ|

kālaḥ supteṣu jāgarti kālo hi duratikramaḥ||



ātmani mithyādṛṣṭiḥ śīlavrataparāmarśo vicikitsā ca|

muktipuradvārāṇāṃ bādhakaṃ saṃyojanatrayamavagacchet||51||



ātmāpekṣo mokṣaḥ parasmānna labhyate kimapi sāhāyyam|

catvāryāryasatyāni vṛttasthaḥ śrutacintābhirabhyasyecca||52||



adhiśīlacittaprajñāstistro'pi śikṣāḥ sadaiva śikṣaṇīyāḥ|

etāsvantarbhūtāni śatamekapañcāśacca śikṣāpadāni||53||



rājan, buddhenoktaḥ kāyagatā smṛtiścaikāyano mārgaḥ|

rakṣedimaṃ sayatnaṃ smṛtināśācca sarvadharmapradhvaṃsaḥ||54||



bahubādhaṃ tu jīvanaṃ vāyūdbhūtajalabudbudavadanityaṃ ca|

āścaryaṃ jāgarteḥ kṣaṇamidaṃ niḥśvāsocchvāsanidrābhyaḥ||55||



viśaraṇagalanaḥ pūtiḥ śoṣāsāraśucisvabhāvaḥ kāyaḥ|

rajaḥsadharmī cānte sadā viyogaśīlo naśvaro jñeyaḥ||56||



pṛthvīmerusamudrāḥ saptārkajvālairnāvaśiṣyante|

dhūlimātraṃ hi mūrtāḥ kā kathā durbalavapuṣāṃ mānavānām||57||



itthaṃ sarvamanityaṃ hyanātmakamaśaraṇamanāthamaniketam|

kadalītaruriva rājan cittamapasārayāsārasaṃsārāt||58||



mahārṇavayugacchidre hi kūrmagrīvārpaṇācca mānuṣaṃ janma|

tiryagādisudurlabhaṃ saphalīkuru saddharmābhyāsānnarendra||59||



kecid ratnālaṅkṛtakanakapātraṃ ca pūrayanti purīṣeṇa|

tato'pyasāvatimūḍho yaśca nṛjanma labdhvāpi pāpamācarati||60||



pratirūpadeśavāsaḥ satpuruṣasamāśrayaḥ śubhapraṇidhānaṃ ca|

svakīyapūrvakuśalaṃ hyetaccakracatuṣkaṃ hi vidyate tvayi||61||



kalyāṇamitrasevā brahmacaryapūrtaye deśitā muninā|

sevyaḥ sadā supuruṣaḥ śamaḥ prāpto yato jinamapekṣya bahubhiḥ||62||



mithyādṛk pratyante narakapretatiryakṣūtpadyamānaḥ|

mleccho jaḍaśca sattvo yo hyutpanno buddhavirahite||63||



dīrghāyuṣi devakule janilabdhaścāṣṭākṣaṇā ime doṣāḥ|

ebhī rahito bhūtvā kṣaṇaṃ labdhvā janmanivṛttau prayateta||64||



iṣṭavighātavyādhimṛtyujarādiduḥkhāvahaḥ saṃsāraḥ|

virajya tataḥ śṛṇu tāvad doṣānetasyāvagacchan naradeva||65||



mitratvena ca śatruḥ putratvena pitā'mbā ca bhāryātvena|

parivartyotpadyante tasmānna niyataṃ kimapīha saṃsāre||66||



catuḥsamudrajalādapi janairadhikaṃ jananyāḥ stanyaṃ pītam|

pṛthagjanānanusṛtya hi punastato'pyadhikañca pāsyanti lokāḥ||67||



ātmanaścāsthipuñjaṃ merusamaṃ tato'dhikamuccairjāyeta|

bhūmimṛdā badarāṇāṃ gulikābhirna gaṇanā sambhavā'mbānām||68||



lokapūjyo'pi śakraḥ patati ca punaḥ karmavaśāddhi saṃsāre|

tadvacca cakravartī rājā'pi punarbhavati hi dāso loke||69||



svarge'psarasāṃ saukhyaṃ kucataṭisparśajaṃ caiva ciramanubhūya|

narake duḥsahaduḥkhaṃ peṣaṇachedanabhedanayantrairbhuṅkte||70||



sukhade sumeruśikhare ciramanubhavaṃścaraṃścaraṇasparśasukham|

cañcalakukkulakuṇapairgāḍhaṃ duḥkhaṃ cintayet sadā manasā||71||



devāṅganāsevite nandane ramye copavane ca vihṛtya|

asipatravane teṣāṃ hastapādakarṇanāsāśca chidyante||72||



suvadanadevasutābhiḥ svarṇotpalairyutāyāṃ mandākinyām|

snātvā punaśca narake kṣāroṣṇodakavaitaraṇyāṃ hi patanti||73||



deveṣu kāmasukhaṃ ca kāmavītarāgasukhaṃ brahmalokeṣu|

prāpyāvīcau satataṃ labhyate'gnerindhanībhūya ca duḥkham||74||



padamavāpya suryendvoḥ svakāyaprabhayā pradīpya hi saṃsāram|

tamasi ca ghane praviṣṭaḥ prasāritamapi ca svīyakaraṃ na paśyati||75||



evaṃ mṛtyuṃ jñātvā grāhyastrividhapuṇyamayadīpālokaḥ|

anyathā ravīndubhyāmamardanīye'ndhatamasi praveṣṭavyam||76||



duṣṭācaraṇe lagnāḥ sattvāḥ saṃjīvakālasūtratapaneṣu|

rauravāvīcyādau hi saṃghāte cāpi narake sadā duḥkham||77||



niṣpīḍyante tilavat kecanānye cūrṇavat peṣyante ca|

chidyante śāṇenānye dīryante tathā tīkṣṇaparaśunā'pi||78||



āsye'nyeṣāṃ tadvat pātyate jvalitaṃ tāvallauhadravam|

āropyante kecana sakaṇṭake taptāyase sadā śūle||79||



śvabhiḥ kecana krūrairlauhadantairvidīryante garjadbhiḥ|

utthāya karau vivaśā luñcyante tīkṣṇanakhatuṇḍaiśca kākaiḥ||80||



kecit kṛmisaṃsparśād māṃsādakṛṣṇamakṣikāyutapātācca|

vṛddhaṃ vraṇantvasahyaṃ bhakṣyamāṇaṃ rudanti cākulā bhūmyām||81||



dahyante'gnikuṇḍeṣu tena tadānanāni ca bhavanti vivṛtāni|

pacyante ca kaṭāhe taṇḍulavallauhamaye'dhaḥśirasaste||82||



śvāsāvarodhasamaye pāpaḥ kālaṃkṛte ca narakaṃ prayāti|

śrutvā'pi narakaduḥkhaṃ sahasraśo vajrasvabhāvātra bibheti||83||



śrutvā dṛṣṭvā smṛtvā paṭhitvā cāpi citrāṅkanaṃ narakasya|

ākṛtirapi bhayajanikā kā kathā tadasahyavipākānubhavasya||84||



yathā samastasukhānāṃ tṛṣṇākṣaya eva sarvottamaṃ sukhamiti|

tadvat sarvaduḥkheṣvavīcinarakaduḥkhamatyasahanīyaṃ tat||85||



ihaikasmiṃśca divase, triśataśūlaghātād bhavati ca yad duḥkham|

nārakīyaduḥkhasya hi tatrāpnoti samatāṃ na laghukalāṃ cāpi||86||



koṭivarṣaparyantaṃ dāruṇātiduḥkheṣvanubhavatsu satsvapi|

yāvattānyakuśalāni na kṣīṇāni tāvatra jīvanānmuktiḥ||87||



aniṣṭaphalabījāni tu kāyavākcittānāṃ hi durācaraṇāni|

bhavataivaṃ yatanīyaṃ śaktyā yena tadaṇumātraṃ na śiṣyeta||88||



tiryagyoniṣu nānā duḥkhāni bhavanti ca badhabandhanādīni|

parasparaṃ bhakṣayanti śamamūlaśubhakarmaparihartāraste||89||



kecid vai hanyante muktorṇāsthimāṃsacarmārthaṃ jīvāḥ|

yojyante khalu vivaśā anye padamuṣṭikaśāṅkuśaiḥ paśavaśca||90||



pretayonau na kṣayaṃ yātīṣṭālābhajanitā duḥkhadhārā ca|

duḥkhamasahyaṃ labhate śītoṣṇakṣuttṛṣāśramabhayajanitaṃ hi||91||



sūcīchidravadāsyaṃ keṣāñcidudaramativiśālaṃ nagavacca|

tacca pīḍitaṃ kṣudhayā kṣiptamaśuci vastu na pratikārakṣamam||92||



kecit pretā nagnāḥ śuṣkatālaśikharavadasthicarmāṇaḥ|

naktamagnimudgiratāṃ mukhe patattaptasikatāśanaṃ teṣām||93||



nimnakoṭikaiḥ kaiścit pūyaraktādyaśucīni na ca labhyante|

ākramyānyamukhopari galanirgatalasikādīni ca khādyante||94||



candro grīṣme taptaḥ śaitye śīto bhānuśca hyetebhyaḥ|

teṣāṃ dṛṣṭi pātācca niṣphalāstaravo nadyaśca śuṣyante||95||



satataṃ duḥkhabhājaste duścaritakarmapāśasudṛḍhabaddhā vai|

na ca mriyante kecit pañca vā daśa sahasravarṣāṇi sattvāḥ||96||



yacca labhante pretā nānāduḥkhāsvādamekavidhamittham|

prītiratra kārpaṇye mātsaryamanāryamuktamato buddhena||97||



svarge cātisukhaṃ yat tato'pyadhikaduḥkhaṃ tataścyuternūnam|

evaṃ vicintya tajjñaiḥ kṣaratsukhāya na tṛṣṇā kāryā svarge||98||



vaivarṇyaṃ dehasya svāsane na ratirmlāyate'pi mālā ca|

vasaneṣvapi daurgandhyaṃ svedaścāpūrvo niryāti dehāttu||99||



lakṣaṇāni hi pañcaiva mṛtyorbhavanti svargasthadeveṣu|

bhūlokīyanarāṇāṃ sadṛśānyapi tāni mṛtyulakṣaṇaiśca||100||



devebhyaścyutasya yadi nāvaśiṣyet kuśalamaṇumātramapi|

vivaśatayoṣitavyaṃ hi tatastiryakpretanarakeṣvekasmin||101||



duḥkhaṃ syānmānasikaṃ devaiśvaryaṃ pratīrṣyayā'sūreṣvapi|

na kurvanti dhīmanto janmāvaraṇācca te satyadarśanāni||102||



saṃsāre'sminnevaṃ devanarakapretatiryagyoniṣu|

janmagrahaṇamayuktaṃ bahubādhaṃ janma tatreti vijñeyam||103||



jvalite śirasi ca vasane tannivṛttyupāyamupekṣya tvaritameva|

apunarbhavāya yateta yatastasmānmahatprayojanaṃ nānyat||104||



śīlasamādhijñānairbhūjalatejovāyuravividhurahitaṃ ca|

ajarāmaraṇamakṣayaṃ prāpyaṃ śāntadāntavimalaṃ nirvāṇam||105||



prasrabdhivīryaprītidharmavicayasmṛtisamādhyupekṣāḥ sapta|

bodhyaṅgānīmāni prāptyai nirvāṇasya kuśalasambhāraḥ||106||



prajñābhāve dhyānaṃ dhyānābhāve'pi na jāyate sā prajñā|

yatrobhe vidyete jñeyastasya bhavasāgaro goṣpadavat||107||



ye'vyākṛtadharmāścādityabandhunā caturdaśopadiṣṭāśca|

loke na cintanīyā yato tairnāpnoti cittameva śāntim||108||



evaṃ proktaṃ muninā'vidyayā karma karmaṇā ca vijñānam|

tasmācca nāmarūpaṃ tataḥ ṣaḍāyatanāni tataḥ sparśā vai||109||



tata utpannā vittirvedanāśrayeṇa jāyate khalu tṛṣṇā|

tasyāścopādānaṃ tato bhavo'pi bhavācca jāyate jātiḥ||110||



satyāṃ jātau duḥkhavyādhijareṣṭa vastvalābhabhayamaraṇāni|

duḥkhaskandho vipulaḥ sati jātiniṣedhe niṣiddhānīmāni||111||



gambhīro'narghakośaḥ priyaḥ pratītyotpādo jinavacanānām|

samyagimaṃ yaḥ paśyati sa ca paśyati tattvadarśinaṃ buddhameva||112||



śamāya bhāvyāḥ samyagdṛṣṭisaṃkalpavākkarmājīvasmṛti-|

samādhivyāyāmetyāryāṣṭāṅgikamārgāścaite cārutayā||113||



jātiriyaṃ duḥkhameva tṛṣṇā ca tasya samudayo mahān jñeyaḥ|

nirvṛtistannirodhastadadhigamāya cāṣṭāṅgiko'yaṃ mārgaḥ||114||



yatnaḥ sadā vidheyaścaturāryasatyaprativedhāyaivam|

kroḍe śriyaśca yeṣāṃ gṛhasthāstaranti kleśanadīṃ jñānāt||115||



ye dṛṣṭāryasatyāśca nāvirbhavanti te'ṅkuravat pṛthivītaḥ|

nāvataranti ca gaganāt te'pi pṛthagjanāḥ kleśavaśā hi pūrvam||116||



cittaṃ hi dharmamūlaṃ bhagavatoktamatastadapi sādhu damayecca|

bho nirbhaya, kiṃ bahunā kathanena yato'yameva hitopadeśaḥ||117||



yanmayopadiṣṭaṃ tatsaprayāsairapi bhikṣubhirduḥsādhyam|

caryāguṇān sevasva śikṣāmācara jīvanaṃ ca kuru sārtham||118||



sarveṣāṃ kuśalāni tu sarvārthamanumodya svacaryātrayīṃ ca|

buddhatvāya pariṇāmya tatastadanena puṇyarāśinā bhavatā||119||



janmasvaprameyeṣu devanaralokayoginaśca vaśīkṛtya|

duḥkhino'nugrāhyāstvasahāyā avalokiteśvaracaryābhiḥ||120||



caramaṃ bhavaṃ gṛhītvā vyādhijarārāgadveṣāṃśca prahāya|

buddhakṣetre bhagavānamitābha iva lokeśo'mitāyurbhava||121||



prajñāśīlatyāgodbhūtavimalakhyātiṃ bhuvi khe svarge ca|

loke prasārya śamayan narān yuvatisukharatadevāṃśca bhūmau||122||



kleśopahatasattvasya jātibhayamaraṇanāśakaṃ jinendrākhyam|

lokottaramakliṣṭaṃ śāntābhayākṣayanāmaiva padamāpnuhi||123||



iti suhṛllekha samāptā||